सुबन्तावली ?कृष्णनन्दिन्

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णनन्दी कृष्णनन्दिनौ कृष्णनन्दिनः
सम्बोधनम्कृष्णनन्दिन् कृष्णनन्दिनौ कृष्णनन्दिनः
द्वितीयाकृष्णनन्दिनम् कृष्णनन्दिनौ कृष्णनन्दिनः
तृतीयाकृष्णनन्दिना कृष्णनन्दिभ्याम् कृष्णनन्दिभिः
चतुर्थीकृष्णनन्दिने कृष्णनन्दिभ्याम् कृष्णनन्दिभ्यः
पञ्चमीकृष्णनन्दिनः कृष्णनन्दिभ्याम् कृष्णनन्दिभ्यः
षष्ठीकृष्णनन्दिनः कृष्णनन्दिनोः कृष्णनन्दिनाम्
सप्तमीकृष्णनन्दिनि कृष्णनन्दिनोः कृष्णनन्दिषु

समास कृष्णनन्दि

अव्यय ॰कृष्णनन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria