Declension table of ?kṛṣṇanandin

Deva

MasculineSingularDualPlural
Nominativekṛṣṇanandī kṛṣṇanandinau kṛṣṇanandinaḥ
Vocativekṛṣṇanandin kṛṣṇanandinau kṛṣṇanandinaḥ
Accusativekṛṣṇanandinam kṛṣṇanandinau kṛṣṇanandinaḥ
Instrumentalkṛṣṇanandinā kṛṣṇanandibhyām kṛṣṇanandibhiḥ
Dativekṛṣṇanandine kṛṣṇanandibhyām kṛṣṇanandibhyaḥ
Ablativekṛṣṇanandinaḥ kṛṣṇanandibhyām kṛṣṇanandibhyaḥ
Genitivekṛṣṇanandinaḥ kṛṣṇanandinoḥ kṛṣṇanandinām
Locativekṛṣṇanandini kṛṣṇanandinoḥ kṛṣṇanandiṣu

Compound kṛṣṇanandi -

Adverb -kṛṣṇanandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria