Declension table of kṛṣṇalīlāśuka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇalīlāśukaḥ kṛṣṇalīlāśukau kṛṣṇalīlāśukāḥ
Vocativekṛṣṇalīlāśuka kṛṣṇalīlāśukau kṛṣṇalīlāśukāḥ
Accusativekṛṣṇalīlāśukam kṛṣṇalīlāśukau kṛṣṇalīlāśukān
Instrumentalkṛṣṇalīlāśukena kṛṣṇalīlāśukābhyām kṛṣṇalīlāśukaiḥ kṛṣṇalīlāśukebhiḥ
Dativekṛṣṇalīlāśukāya kṛṣṇalīlāśukābhyām kṛṣṇalīlāśukebhyaḥ
Ablativekṛṣṇalīlāśukāt kṛṣṇalīlāśukābhyām kṛṣṇalīlāśukebhyaḥ
Genitivekṛṣṇalīlāśukasya kṛṣṇalīlāśukayoḥ kṛṣṇalīlāśukānām
Locativekṛṣṇalīlāśuke kṛṣṇalīlāśukayoḥ kṛṣṇalīlāśukeṣu

Compound kṛṣṇalīlāśuka -

Adverb -kṛṣṇalīlāśukam -kṛṣṇalīlāśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria