सुबन्तावली कृष्णलीलाशुक

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णलीलाशुकः कृष्णलीलाशुकौ कृष्णलीलाशुकाः
सम्बोधनम्कृष्णलीलाशुक कृष्णलीलाशुकौ कृष्णलीलाशुकाः
द्वितीयाकृष्णलीलाशुकम् कृष्णलीलाशुकौ कृष्णलीलाशुकान्
तृतीयाकृष्णलीलाशुकेन कृष्णलीलाशुकाभ्याम् कृष्णलीलाशुकैः कृष्णलीलाशुकेभिः
चतुर्थीकृष्णलीलाशुकाय कृष्णलीलाशुकाभ्याम् कृष्णलीलाशुकेभ्यः
पञ्चमीकृष्णलीलाशुकात् कृष्णलीलाशुकाभ्याम् कृष्णलीलाशुकेभ्यः
षष्ठीकृष्णलीलाशुकस्य कृष्णलीलाशुकयोः कृष्णलीलाशुकानाम्
सप्तमीकृष्णलीलाशुके कृष्णलीलाशुकयोः कृष्णलीलाशुकेषु

समास कृष्णलीलाशुक

अव्यय ॰कृष्णलीलाशुकम् ॰कृष्णलीलाशुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria