Declension table of ?kṛṣṇadanta

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadantaḥ kṛṣṇadantau kṛṣṇadantāḥ
Vocativekṛṣṇadanta kṛṣṇadantau kṛṣṇadantāḥ
Accusativekṛṣṇadantam kṛṣṇadantau kṛṣṇadantān
Instrumentalkṛṣṇadantena kṛṣṇadantābhyām kṛṣṇadantaiḥ kṛṣṇadantebhiḥ
Dativekṛṣṇadantāya kṛṣṇadantābhyām kṛṣṇadantebhyaḥ
Ablativekṛṣṇadantāt kṛṣṇadantābhyām kṛṣṇadantebhyaḥ
Genitivekṛṣṇadantasya kṛṣṇadantayoḥ kṛṣṇadantānām
Locativekṛṣṇadante kṛṣṇadantayoḥ kṛṣṇadanteṣu

Compound kṛṣṇadanta -

Adverb -kṛṣṇadantam -kṛṣṇadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria