सुबन्तावली ?कृष्णदन्त

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णदन्तः कृष्णदन्तौ कृष्णदन्ताः
सम्बोधनम्कृष्णदन्त कृष्णदन्तौ कृष्णदन्ताः
द्वितीयाकृष्णदन्तम् कृष्णदन्तौ कृष्णदन्तान्
तृतीयाकृष्णदन्तेन कृष्णदन्ताभ्याम् कृष्णदन्तैः कृष्णदन्तेभिः
चतुर्थीकृष्णदन्ताय कृष्णदन्ताभ्याम् कृष्णदन्तेभ्यः
पञ्चमीकृष्णदन्तात् कृष्णदन्ताभ्याम् कृष्णदन्तेभ्यः
षष्ठीकृष्णदन्तस्य कृष्णदन्तयोः कृष्णदन्तानाम्
सप्तमीकृष्णदन्ते कृष्णदन्तयोः कृष्णदन्तेषु

समास कृष्णदन्त

अव्यय ॰कृष्णदन्तम् ॰कृष्णदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria