Declension table of jyotiḥṣṭambha

Deva

MasculineSingularDualPlural
Nominativejyotiḥṣṭambhaḥ jyotiḥṣṭambhau jyotiḥṣṭambhāḥ
Vocativejyotiḥṣṭambha jyotiḥṣṭambhau jyotiḥṣṭambhāḥ
Accusativejyotiḥṣṭambham jyotiḥṣṭambhau jyotiḥṣṭambhān
Instrumentaljyotiḥṣṭambhena jyotiḥṣṭambhābhyām jyotiḥṣṭambhaiḥ jyotiḥṣṭambhebhiḥ
Dativejyotiḥṣṭambhāya jyotiḥṣṭambhābhyām jyotiḥṣṭambhebhyaḥ
Ablativejyotiḥṣṭambhāt jyotiḥṣṭambhābhyām jyotiḥṣṭambhebhyaḥ
Genitivejyotiḥṣṭambhasya jyotiḥṣṭambhayoḥ jyotiḥṣṭambhānām
Locativejyotiḥṣṭambhe jyotiḥṣṭambhayoḥ jyotiḥṣṭambheṣu

Compound jyotiḥṣṭambha -

Adverb -jyotiḥṣṭambham -jyotiḥṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria