सुबन्तावली ज्योतिःष्टम्भ

Roma

पुमान्एकद्विबहु
प्रथमाज्योतिःष्टम्भः ज्योतिःष्टम्भौ ज्योतिःष्टम्भाः
सम्बोधनम्ज्योतिःष्टम्भ ज्योतिःष्टम्भौ ज्योतिःष्टम्भाः
द्वितीयाज्योतिःष्टम्भम् ज्योतिःष्टम्भौ ज्योतिःष्टम्भान्
तृतीयाज्योतिःष्टम्भेन ज्योतिःष्टम्भाभ्याम् ज्योतिःष्टम्भैः ज्योतिःष्टम्भेभिः
चतुर्थीज्योतिःष्टम्भाय ज्योतिःष्टम्भाभ्याम् ज्योतिःष्टम्भेभ्यः
पञ्चमीज्योतिःष्टम्भात् ज्योतिःष्टम्भाभ्याम् ज्योतिःष्टम्भेभ्यः
षष्ठीज्योतिःष्टम्भस्य ज्योतिःष्टम्भयोः ज्योतिःष्टम्भानाम्
सप्तमीज्योतिःष्टम्भे ज्योतिःष्टम्भयोः ज्योतिःष्टम्भेषु

समास ज्योतिःष्टम्भ

अव्यय ॰ज्योतिःष्टम्भम् ॰ज्योतिःष्टम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria