Declension table of juṣṭa

Deva

NeuterSingularDualPlural
Nominativejuṣṭam juṣṭe juṣṭāni
Vocativejuṣṭa juṣṭe juṣṭāni
Accusativejuṣṭam juṣṭe juṣṭāni
Instrumentaljuṣṭena juṣṭābhyām juṣṭaiḥ
Dativejuṣṭāya juṣṭābhyām juṣṭebhyaḥ
Ablativejuṣṭāt juṣṭābhyām juṣṭebhyaḥ
Genitivejuṣṭasya juṣṭayoḥ juṣṭānām
Locativejuṣṭe juṣṭayoḥ juṣṭeṣu

Compound juṣṭa -

Adverb -juṣṭam -juṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria