Declension table of ?jolayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejolayiṣyamāṇaḥ jolayiṣyamāṇau jolayiṣyamāṇāḥ
Vocativejolayiṣyamāṇa jolayiṣyamāṇau jolayiṣyamāṇāḥ
Accusativejolayiṣyamāṇam jolayiṣyamāṇau jolayiṣyamāṇān
Instrumentaljolayiṣyamāṇena jolayiṣyamāṇābhyām jolayiṣyamāṇaiḥ jolayiṣyamāṇebhiḥ
Dativejolayiṣyamāṇāya jolayiṣyamāṇābhyām jolayiṣyamāṇebhyaḥ
Ablativejolayiṣyamāṇāt jolayiṣyamāṇābhyām jolayiṣyamāṇebhyaḥ
Genitivejolayiṣyamāṇasya jolayiṣyamāṇayoḥ jolayiṣyamāṇānām
Locativejolayiṣyamāṇe jolayiṣyamāṇayoḥ jolayiṣyamāṇeṣu

Compound jolayiṣyamāṇa -

Adverb -jolayiṣyamāṇam -jolayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria