सुबन्तावली ?जोलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजोलयिष्यमाणः जोलयिष्यमाणौ जोलयिष्यमाणाः
सम्बोधनम्जोलयिष्यमाण जोलयिष्यमाणौ जोलयिष्यमाणाः
द्वितीयाजोलयिष्यमाणम् जोलयिष्यमाणौ जोलयिष्यमाणान्
तृतीयाजोलयिष्यमाणेन जोलयिष्यमाणाभ्याम् जोलयिष्यमाणैः जोलयिष्यमाणेभिः
चतुर्थीजोलयिष्यमाणाय जोलयिष्यमाणाभ्याम् जोलयिष्यमाणेभ्यः
पञ्चमीजोलयिष्यमाणात् जोलयिष्यमाणाभ्याम् जोलयिष्यमाणेभ्यः
षष्ठीजोलयिष्यमाणस्य जोलयिष्यमाणयोः जोलयिष्यमाणानाम्
सप्तमीजोलयिष्यमाणे जोलयिष्यमाणयोः जोलयिष्यमाणेषु

समास जोलयिष्यमाण

अव्यय ॰जोलयिष्यमाणम् ॰जोलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria