Declension table of ?jijñāpayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativejijñāpayiṣu_ā jijñāpayiṣu_e jijñāpayiṣu_āḥ
Vocativejijñāpayiṣu_e jijñāpayiṣu_e jijñāpayiṣu_āḥ
Accusativejijñāpayiṣu_ām jijñāpayiṣu_e jijñāpayiṣu_āḥ
Instrumentaljijñāpayiṣu_ayā jijñāpayiṣu_ābhyām jijñāpayiṣu_ābhiḥ
Dativejijñāpayiṣu_āyai jijñāpayiṣu_ābhyām jijñāpayiṣu_ābhyaḥ
Ablativejijñāpayiṣu_āyāḥ jijñāpayiṣu_ābhyām jijñāpayiṣu_ābhyaḥ
Genitivejijñāpayiṣu_āyāḥ jijñāpayiṣu_ayoḥ jijñāpayiṣu_ānām
Locativejijñāpayiṣu_āyām jijñāpayiṣu_ayoḥ jijñāpayiṣu_āsu

Adverb -jijñāpayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria