सुबन्तावली जिज्ञापयिषु आRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | जिज्ञापयिषु आ | जिज्ञापयिषु ए | जिज्ञापयिषु आः |
सम्बोधनम् | जिज्ञापयिषु ए | जिज्ञापयिषु ए | जिज्ञापयिषु आः |
द्वितीया | जिज्ञापयिषु आम् | जिज्ञापयिषु ए | जिज्ञापयिषु आः |
तृतीया | जिज्ञापयिषु अया | जिज्ञापयिषु आभ्याम् | जिज्ञापयिषु आभिः |
चतुर्थी | जिज्ञापयिषु आयै | जिज्ञापयिषु आभ्याम् | जिज्ञापयिषु आभ्यः |
पञ्चमी | जिज्ञापयिषु आयाः | जिज्ञापयिषु आभ्याम् | जिज्ञापयिषु आभ्यः |
षष्ठी | जिज्ञापयिषु आयाः | जिज्ञापयिषु अयोः | जिज्ञापयिषु आनाम् |
सप्तमी | जिज्ञापयिषु आयाम् | जिज्ञापयिषु अयोः | जिज्ञापयिषु आसु |