सुबन्तावली ?जिज्ञापयिषु आ

Roma

स्त्रीएकद्विबहु
प्रथमाजिज्ञापयिषु आ जिज्ञापयिषु ए जिज्ञापयिषु आः
सम्बोधनम्जिज्ञापयिषु ए जिज्ञापयिषु ए जिज्ञापयिषु आः
द्वितीयाजिज्ञापयिषु आम् जिज्ञापयिषु ए जिज्ञापयिषु आः
तृतीयाजिज्ञापयिषु अया जिज्ञापयिषु आभ्याम् जिज्ञापयिषु आभिः
चतुर्थीजिज्ञापयिषु आयै जिज्ञापयिषु आभ्याम् जिज्ञापयिषु आभ्यः
पञ्चमीजिज्ञापयिषु आयाः जिज्ञापयिषु आभ्याम् जिज्ञापयिषु आभ्यः
षष्ठीजिज्ञापयिषु आयाः जिज्ञापयिषु अयोः जिज्ञापयिषु आनाम्
सप्तमीजिज्ञापयिषु आयाम् जिज्ञापयिषु अयोः जिज्ञापयिषु आसु

अव्यय ॰जिज्ञापयिषु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria