Declension table of ?jijihiṃṣiṣuṣī

Deva

FeminineSingularDualPlural
Nominativejijihiṃṣiṣuṣī jijihiṃṣiṣuṣyau jijihiṃṣiṣuṣyaḥ
Vocativejijihiṃṣiṣuṣi jijihiṃṣiṣuṣyau jijihiṃṣiṣuṣyaḥ
Accusativejijihiṃṣiṣuṣīm jijihiṃṣiṣuṣyau jijihiṃṣiṣuṣīḥ
Instrumentaljijihiṃṣiṣuṣyā jijihiṃṣiṣuṣībhyām jijihiṃṣiṣuṣībhiḥ
Dativejijihiṃṣiṣuṣyai jijihiṃṣiṣuṣībhyām jijihiṃṣiṣuṣībhyaḥ
Ablativejijihiṃṣiṣuṣyāḥ jijihiṃṣiṣuṣībhyām jijihiṃṣiṣuṣībhyaḥ
Genitivejijihiṃṣiṣuṣyāḥ jijihiṃṣiṣuṣyoḥ jijihiṃṣiṣuṣīṇām
Locativejijihiṃṣiṣuṣyām jijihiṃṣiṣuṣyoḥ jijihiṃṣiṣuṣīṣu

Compound jijihiṃṣiṣuṣi - jijihiṃṣiṣuṣī -

Adverb -jijihiṃṣiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria