सुबन्तावली ?जिजिहिंषिषुषी

Roma

स्त्रीएकद्विबहु
प्रथमाजिजिहिंषिषुषी जिजिहिंषिषुष्यौ जिजिहिंषिषुष्यः
सम्बोधनम्जिजिहिंषिषुषि जिजिहिंषिषुष्यौ जिजिहिंषिषुष्यः
द्वितीयाजिजिहिंषिषुषीम् जिजिहिंषिषुष्यौ जिजिहिंषिषुषीः
तृतीयाजिजिहिंषिषुष्या जिजिहिंषिषुषीभ्याम् जिजिहिंषिषुषीभिः
चतुर्थीजिजिहिंषिषुष्यै जिजिहिंषिषुषीभ्याम् जिजिहिंषिषुषीभ्यः
पञ्चमीजिजिहिंषिषुष्याः जिजिहिंषिषुषीभ्याम् जिजिहिंषिषुषीभ्यः
षष्ठीजिजिहिंषिषुष्याः जिजिहिंषिषुष्योः जिजिहिंषिषुषीणाम्
सप्तमीजिजिहिंषिषुष्याम् जिजिहिंषिषुष्योः जिजिहिंषिषुषीषु

समास जिजिहिंषिषुषि जिजिहिंषिषुषी

अव्यय ॰जिजिहिंषिषुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria