Declension table of ?jijighṛkṣuṣī

Deva

FeminineSingularDualPlural
Nominativejijighṛkṣuṣī jijighṛkṣuṣyau jijighṛkṣuṣyaḥ
Vocativejijighṛkṣuṣi jijighṛkṣuṣyau jijighṛkṣuṣyaḥ
Accusativejijighṛkṣuṣīm jijighṛkṣuṣyau jijighṛkṣuṣīḥ
Instrumentaljijighṛkṣuṣyā jijighṛkṣuṣībhyām jijighṛkṣuṣībhiḥ
Dativejijighṛkṣuṣyai jijighṛkṣuṣībhyām jijighṛkṣuṣībhyaḥ
Ablativejijighṛkṣuṣyāḥ jijighṛkṣuṣībhyām jijighṛkṣuṣībhyaḥ
Genitivejijighṛkṣuṣyāḥ jijighṛkṣuṣyoḥ jijighṛkṣuṣīṇām
Locativejijighṛkṣuṣyām jijighṛkṣuṣyoḥ jijighṛkṣuṣīṣu

Compound jijighṛkṣuṣi - jijighṛkṣuṣī -

Adverb -jijighṛkṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria