Declension table of jijighṛkṣuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jijighṛkṣuṣī | jijighṛkṣuṣyau | jijighṛkṣuṣyaḥ |
Vocative | jijighṛkṣuṣi | jijighṛkṣuṣyau | jijighṛkṣuṣyaḥ |
Accusative | jijighṛkṣuṣīm | jijighṛkṣuṣyau | jijighṛkṣuṣīḥ |
Instrumental | jijighṛkṣuṣyā | jijighṛkṣuṣībhyām | jijighṛkṣuṣībhiḥ |
Dative | jijighṛkṣuṣyai | jijighṛkṣuṣībhyām | jijighṛkṣuṣībhyaḥ |
Ablative | jijighṛkṣuṣyāḥ | jijighṛkṣuṣībhyām | jijighṛkṣuṣībhyaḥ |
Genitive | jijighṛkṣuṣyāḥ | jijighṛkṣuṣyoḥ | jijighṛkṣuṣīṇām |
Locative | jijighṛkṣuṣyām | jijighṛkṣuṣyoḥ | jijighṛkṣuṣīṣu |