सुबन्तावली ?जिजिघृक्षुषी

Roma

स्त्रीएकद्विबहु
प्रथमाजिजिघृक्षुषी जिजिघृक्षुष्यौ जिजिघृक्षुष्यः
सम्बोधनम्जिजिघृक्षुषि जिजिघृक्षुष्यौ जिजिघृक्षुष्यः
द्वितीयाजिजिघृक्षुषीम् जिजिघृक्षुष्यौ जिजिघृक्षुषीः
तृतीयाजिजिघृक्षुष्या जिजिघृक्षुषीभ्याम् जिजिघृक्षुषीभिः
चतुर्थीजिजिघृक्षुष्यै जिजिघृक्षुषीभ्याम् जिजिघृक्षुषीभ्यः
पञ्चमीजिजिघृक्षुष्याः जिजिघृक्षुषीभ्याम् जिजिघृक्षुषीभ्यः
षष्ठीजिजिघृक्षुष्याः जिजिघृक्षुष्योः जिजिघृक्षुषीणाम्
सप्तमीजिजिघृक्षुष्याम् जिजिघृक्षुष्योः जिजिघृक्षुषीषु

समास जिजिघृक्षुषि जिजिघृक्षुषी

अव्यय ॰जिजिघृक्षुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria