सुबन्तावली ?जीवयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजीवयिष्यमाणः जीवयिष्यमाणौ जीवयिष्यमाणाः
सम्बोधनम्जीवयिष्यमाण जीवयिष्यमाणौ जीवयिष्यमाणाः
द्वितीयाजीवयिष्यमाणम् जीवयिष्यमाणौ जीवयिष्यमाणान्
तृतीयाजीवयिष्यमाणेन जीवयिष्यमाणाभ्याम् जीवयिष्यमाणैः जीवयिष्यमाणेभिः
चतुर्थीजीवयिष्यमाणाय जीवयिष्यमाणाभ्याम् जीवयिष्यमाणेभ्यः
पञ्चमीजीवयिष्यमाणात् जीवयिष्यमाणाभ्याम् जीवयिष्यमाणेभ्यः
षष्ठीजीवयिष्यमाणस्य जीवयिष्यमाणयोः जीवयिष्यमाणानाम्
सप्तमीजीवयिष्यमाणे जीवयिष्यमाणयोः जीवयिष्यमाणेषु

समास जीवयिष्यमाण

अव्यय ॰जीवयिष्यमाणम् ॰जीवयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria