Declension table of ?jīvaghana

Deva

MasculineSingularDualPlural
Nominativejīvaghanaḥ jīvaghanau jīvaghanāḥ
Vocativejīvaghana jīvaghanau jīvaghanāḥ
Accusativejīvaghanam jīvaghanau jīvaghanān
Instrumentaljīvaghanena jīvaghanābhyām jīvaghanaiḥ jīvaghanebhiḥ
Dativejīvaghanāya jīvaghanābhyām jīvaghanebhyaḥ
Ablativejīvaghanāt jīvaghanābhyām jīvaghanebhyaḥ
Genitivejīvaghanasya jīvaghanayoḥ jīvaghanānām
Locativejīvaghane jīvaghanayoḥ jīvaghaneṣu

Compound jīvaghana -

Adverb -jīvaghanam -jīvaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria