सुबन्तावली ?जीवघन

Roma

पुमान्एकद्विबहु
प्रथमाजीवघनः जीवघनौ जीवघनाः
सम्बोधनम्जीवघन जीवघनौ जीवघनाः
द्वितीयाजीवघनम् जीवघनौ जीवघनान्
तृतीयाजीवघनेन जीवघनाभ्याम् जीवघनैः जीवघनेभिः
चतुर्थीजीवघनाय जीवघनाभ्याम् जीवघनेभ्यः
पञ्चमीजीवघनात् जीवघनाभ्याम् जीवघनेभ्यः
षष्ठीजीवघनस्य जीवघनयोः जीवघनानाम्
सप्तमीजीवघने जीवघनयोः जीवघनेषु

समास जीवघन

अव्यय ॰जीवघनम् ॰जीवघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria