Declension table of ?jihiṃsiṣitavya

Deva

MasculineSingularDualPlural
Nominativejihiṃsiṣitavyaḥ jihiṃsiṣitavyau jihiṃsiṣitavyāḥ
Vocativejihiṃsiṣitavya jihiṃsiṣitavyau jihiṃsiṣitavyāḥ
Accusativejihiṃsiṣitavyam jihiṃsiṣitavyau jihiṃsiṣitavyān
Instrumentaljihiṃsiṣitavyena jihiṃsiṣitavyābhyām jihiṃsiṣitavyaiḥ jihiṃsiṣitavyebhiḥ
Dativejihiṃsiṣitavyāya jihiṃsiṣitavyābhyām jihiṃsiṣitavyebhyaḥ
Ablativejihiṃsiṣitavyāt jihiṃsiṣitavyābhyām jihiṃsiṣitavyebhyaḥ
Genitivejihiṃsiṣitavyasya jihiṃsiṣitavyayoḥ jihiṃsiṣitavyānām
Locativejihiṃsiṣitavye jihiṃsiṣitavyayoḥ jihiṃsiṣitavyeṣu

Compound jihiṃsiṣitavya -

Adverb -jihiṃsiṣitavyam -jihiṃsiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria