सुबन्तावली ?जिहिंसिषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाजिहिंसिषितव्यः जिहिंसिषितव्यौ जिहिंसिषितव्याः
सम्बोधनम्जिहिंसिषितव्य जिहिंसिषितव्यौ जिहिंसिषितव्याः
द्वितीयाजिहिंसिषितव्यम् जिहिंसिषितव्यौ जिहिंसिषितव्यान्
तृतीयाजिहिंसिषितव्येन जिहिंसिषितव्याभ्याम् जिहिंसिषितव्यैः जिहिंसिषितव्येभिः
चतुर्थीजिहिंसिषितव्याय जिहिंसिषितव्याभ्याम् जिहिंसिषितव्येभ्यः
पञ्चमीजिहिंसिषितव्यात् जिहिंसिषितव्याभ्याम् जिहिंसिषितव्येभ्यः
षष्ठीजिहिंसिषितव्यस्य जिहिंसिषितव्ययोः जिहिंसिषितव्यानाम्
सप्तमीजिहिंसिषितव्ये जिहिंसिषितव्ययोः जिहिंसिषितव्येषु

समास जिहिंसिषितव्य

अव्यय ॰जिहिंसिषितव्यम् ॰जिहिंसिषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria