सुबन्तावली ?जिगीषोत्साहवत्

Roma

पुमान्एकद्विबहु
प्रथमाजिगीषोत्साहवान् जिगीषोत्साहवन्तौ जिगीषोत्साहवन्तः
सम्बोधनम्जिगीषोत्साहवन् जिगीषोत्साहवन्तौ जिगीषोत्साहवन्तः
द्वितीयाजिगीषोत्साहवन्तम् जिगीषोत्साहवन्तौ जिगीषोत्साहवतः
तृतीयाजिगीषोत्साहवता जिगीषोत्साहवद्भ्याम् जिगीषोत्साहवद्भिः
चतुर्थीजिगीषोत्साहवते जिगीषोत्साहवद्भ्याम् जिगीषोत्साहवद्भ्यः
पञ्चमीजिगीषोत्साहवतः जिगीषोत्साहवद्भ्याम् जिगीषोत्साहवद्भ्यः
षष्ठीजिगीषोत्साहवतः जिगीषोत्साहवतोः जिगीषोत्साहवताम्
सप्तमीजिगीषोत्साहवति जिगीषोत्साहवतोः जिगीषोत्साहवत्सु

समास जिगीषोत्साहवत्

अव्यय ॰जिगीषोत्साहवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria