Declension table of ?jigīṣotsāhavat

Deva

MasculineSingularDualPlural
Nominativejigīṣotsāhavān jigīṣotsāhavantau jigīṣotsāhavantaḥ
Vocativejigīṣotsāhavan jigīṣotsāhavantau jigīṣotsāhavantaḥ
Accusativejigīṣotsāhavantam jigīṣotsāhavantau jigīṣotsāhavataḥ
Instrumentaljigīṣotsāhavatā jigīṣotsāhavadbhyām jigīṣotsāhavadbhiḥ
Dativejigīṣotsāhavate jigīṣotsāhavadbhyām jigīṣotsāhavadbhyaḥ
Ablativejigīṣotsāhavataḥ jigīṣotsāhavadbhyām jigīṣotsāhavadbhyaḥ
Genitivejigīṣotsāhavataḥ jigīṣotsāhavatoḥ jigīṣotsāhavatām
Locativejigīṣotsāhavati jigīṣotsāhavatoḥ jigīṣotsāhavatsu

Compound jigīṣotsāhavat -

Adverb -jigīṣotsāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria