Declension table of ?jigadiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejigadiṣyamāṇaḥ jigadiṣyamāṇau jigadiṣyamāṇāḥ
Vocativejigadiṣyamāṇa jigadiṣyamāṇau jigadiṣyamāṇāḥ
Accusativejigadiṣyamāṇam jigadiṣyamāṇau jigadiṣyamāṇān
Instrumentaljigadiṣyamāṇena jigadiṣyamāṇābhyām jigadiṣyamāṇaiḥ jigadiṣyamāṇebhiḥ
Dativejigadiṣyamāṇāya jigadiṣyamāṇābhyām jigadiṣyamāṇebhyaḥ
Ablativejigadiṣyamāṇāt jigadiṣyamāṇābhyām jigadiṣyamāṇebhyaḥ
Genitivejigadiṣyamāṇasya jigadiṣyamāṇayoḥ jigadiṣyamāṇānām
Locativejigadiṣyamāṇe jigadiṣyamāṇayoḥ jigadiṣyamāṇeṣu

Compound jigadiṣyamāṇa -

Adverb -jigadiṣyamāṇam -jigadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria