सुबन्तावली ?जिगदिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजिगदिष्यमाणः जिगदिष्यमाणौ जिगदिष्यमाणाः
सम्बोधनम्जिगदिष्यमाण जिगदिष्यमाणौ जिगदिष्यमाणाः
द्वितीयाजिगदिष्यमाणम् जिगदिष्यमाणौ जिगदिष्यमाणान्
तृतीयाजिगदिष्यमाणेन जिगदिष्यमाणाभ्याम् जिगदिष्यमाणैः जिगदिष्यमाणेभिः
चतुर्थीजिगदिष्यमाणाय जिगदिष्यमाणाभ्याम् जिगदिष्यमाणेभ्यः
पञ्चमीजिगदिष्यमाणात् जिगदिष्यमाणाभ्याम् जिगदिष्यमाणेभ्यः
षष्ठीजिगदिष्यमाणस्य जिगदिष्यमाणयोः जिगदिष्यमाणानाम्
सप्तमीजिगदिष्यमाणे जिगदिष्यमाणयोः जिगदिष्यमाणेषु

समास जिगदिष्यमाण

अव्यय ॰जिगदिष्यमाणम् ॰जिगदिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria