Declension table of ?jharjhiṣyantī

Deva

FeminineSingularDualPlural
Nominativejharjhiṣyantī jharjhiṣyantyau jharjhiṣyantyaḥ
Vocativejharjhiṣyanti jharjhiṣyantyau jharjhiṣyantyaḥ
Accusativejharjhiṣyantīm jharjhiṣyantyau jharjhiṣyantīḥ
Instrumentaljharjhiṣyantyā jharjhiṣyantībhyām jharjhiṣyantībhiḥ
Dativejharjhiṣyantyai jharjhiṣyantībhyām jharjhiṣyantībhyaḥ
Ablativejharjhiṣyantyāḥ jharjhiṣyantībhyām jharjhiṣyantībhyaḥ
Genitivejharjhiṣyantyāḥ jharjhiṣyantyoḥ jharjhiṣyantīnām
Locativejharjhiṣyantyām jharjhiṣyantyoḥ jharjhiṣyantīṣu

Compound jharjhiṣyanti - jharjhiṣyantī -

Adverb -jharjhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria