सुबन्तावली ?झर्झिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाझर्झिष्यन्ती झर्झिष्यन्त्यौ झर्झिष्यन्त्यः
सम्बोधनम्झर्झिष्यन्ति झर्झिष्यन्त्यौ झर्झिष्यन्त्यः
द्वितीयाझर्झिष्यन्तीम् झर्झिष्यन्त्यौ झर्झिष्यन्तीः
तृतीयाझर्झिष्यन्त्या झर्झिष्यन्तीभ्याम् झर्झिष्यन्तीभिः
चतुर्थीझर्झिष्यन्त्यै झर्झिष्यन्तीभ्याम् झर्झिष्यन्तीभ्यः
पञ्चमीझर्झिष्यन्त्याः झर्झिष्यन्तीभ्याम् झर्झिष्यन्तीभ्यः
षष्ठीझर्झिष्यन्त्याः झर्झिष्यन्त्योः झर्झिष्यन्तीनाम्
सप्तमीझर्झिष्यन्त्याम् झर्झिष्यन्त्योः झर्झिष्यन्तीषु

समास झर्झिष्यन्ति झर्झिष्यन्ती

अव्यय ॰झर्झिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria