Declension table of ?jharciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejharciṣyamāṇaḥ jharciṣyamāṇau jharciṣyamāṇāḥ
Vocativejharciṣyamāṇa jharciṣyamāṇau jharciṣyamāṇāḥ
Accusativejharciṣyamāṇam jharciṣyamāṇau jharciṣyamāṇān
Instrumentaljharciṣyamāṇena jharciṣyamāṇābhyām jharciṣyamāṇaiḥ jharciṣyamāṇebhiḥ
Dativejharciṣyamāṇāya jharciṣyamāṇābhyām jharciṣyamāṇebhyaḥ
Ablativejharciṣyamāṇāt jharciṣyamāṇābhyām jharciṣyamāṇebhyaḥ
Genitivejharciṣyamāṇasya jharciṣyamāṇayoḥ jharciṣyamāṇānām
Locativejharciṣyamāṇe jharciṣyamāṇayoḥ jharciṣyamāṇeṣu

Compound jharciṣyamāṇa -

Adverb -jharciṣyamāṇam -jharciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria