सुबन्तावली ?झर्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाझर्चिष्यमाणः झर्चिष्यमाणौ झर्चिष्यमाणाः
सम्बोधनम्झर्चिष्यमाण झर्चिष्यमाणौ झर्चिष्यमाणाः
द्वितीयाझर्चिष्यमाणम् झर्चिष्यमाणौ झर्चिष्यमाणान्
तृतीयाझर्चिष्यमाणेन झर्चिष्यमाणाभ्याम् झर्चिष्यमाणैः झर्चिष्यमाणेभिः
चतुर्थीझर्चिष्यमाणाय झर्चिष्यमाणाभ्याम् झर्चिष्यमाणेभ्यः
पञ्चमीझर्चिष्यमाणात् झर्चिष्यमाणाभ्याम् झर्चिष्यमाणेभ्यः
षष्ठीझर्चिष्यमाणस्य झर्चिष्यमाणयोः झर्चिष्यमाणानाम्
सप्तमीझर्चिष्यमाणे झर्चिष्यमाणयोः झर्चिष्यमाणेषु

समास झर्चिष्यमाण

अव्यय ॰झर्चिष्यमाणम् ॰झर्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria