Declension table of jhāṅkṛta

Deva

NeuterSingularDualPlural
Nominativejhāṅkṛtam jhāṅkṛte jhāṅkṛtāni
Vocativejhāṅkṛta jhāṅkṛte jhāṅkṛtāni
Accusativejhāṅkṛtam jhāṅkṛte jhāṅkṛtāni
Instrumentaljhāṅkṛtena jhāṅkṛtābhyām jhāṅkṛtaiḥ
Dativejhāṅkṛtāya jhāṅkṛtābhyām jhāṅkṛtebhyaḥ
Ablativejhāṅkṛtāt jhāṅkṛtābhyām jhāṅkṛtebhyaḥ
Genitivejhāṅkṛtasya jhāṅkṛtayoḥ jhāṅkṛtānām
Locativejhāṅkṛte jhāṅkṛtayoḥ jhāṅkṛteṣu

Compound jhāṅkṛta -

Adverb -jhāṅkṛtam -jhāṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria