Declension table of ?jhaṭamāna

Deva

NeuterSingularDualPlural
Nominativejhaṭamānam jhaṭamāne jhaṭamānāni
Vocativejhaṭamāna jhaṭamāne jhaṭamānāni
Accusativejhaṭamānam jhaṭamāne jhaṭamānāni
Instrumentaljhaṭamānena jhaṭamānābhyām jhaṭamānaiḥ
Dativejhaṭamānāya jhaṭamānābhyām jhaṭamānebhyaḥ
Ablativejhaṭamānāt jhaṭamānābhyām jhaṭamānebhyaḥ
Genitivejhaṭamānasya jhaṭamānayoḥ jhaṭamānānām
Locativejhaṭamāne jhaṭamānayoḥ jhaṭamāneṣu

Compound jhaṭamāna -

Adverb -jhaṭamānam -jhaṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria