सुबन्तावली ?झटमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाझटमानम् झटमाने झटमानानि
सम्बोधनम्झटमान झटमाने झटमानानि
द्वितीयाझटमानम् झटमाने झटमानानि
तृतीयाझटमानेन झटमानाभ्याम् झटमानैः
चतुर्थीझटमानाय झटमानाभ्याम् झटमानेभ्यः
पञ्चमीझटमानात् झटमानाभ्याम् झटमानेभ्यः
षष्ठीझटमानस्य झटमानयोः झटमानानाम्
सप्तमीझटमाने झटमानयोः झटमानेषु

समास झटमान

अव्यय ॰झटमानम् ॰झटमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria