Declension table of jayya

Deva

MasculineSingularDualPlural
Nominativejayyaḥ jayyau jayyāḥ
Vocativejayya jayyau jayyāḥ
Accusativejayyam jayyau jayyān
Instrumentaljayyena jayyābhyām jayyaiḥ jayyebhiḥ
Dativejayyāya jayyābhyām jayyebhyaḥ
Ablativejayyāt jayyābhyām jayyebhyaḥ
Genitivejayyasya jayyayoḥ jayyānām
Locativejayye jayyayoḥ jayyeṣu

Compound jayya -

Adverb -jayyam -jayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria