सुबन्तावली ?जरन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजरन्ती जरन्त्यौ जरन्त्यः
सम्बोधनम्जरन्ति जरन्त्यौ जरन्त्यः
द्वितीयाजरन्तीम् जरन्त्यौ जरन्तीः
तृतीयाजरन्त्या जरन्तीभ्याम् जरन्तीभिः
चतुर्थीजरन्त्यै जरन्तीभ्याम् जरन्तीभ्यः
पञ्चमीजरन्त्याः जरन्तीभ्याम् जरन्तीभ्यः
षष्ठीजरन्त्याः जरन्त्योः जरन्तीनाम्
सप्तमीजरन्त्याम् जरन्त्योः जरन्तीषु

समास जरन्ति जरन्ती

अव्यय ॰जरन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria