सुबन्तावली जनयित्री

Roma

स्त्रीएकद्विबहु
प्रथमाजनयित्री जनयित्र्यौ जनयित्र्यः
सम्बोधनम्जनयित्रि जनयित्र्यौ जनयित्र्यः
द्वितीयाजनयित्रीम् जनयित्र्यौ जनयित्रीः
तृतीयाजनयित्र्या जनयित्रीभ्याम् जनयित्रीभिः
चतुर्थीजनयित्र्यै जनयित्रीभ्याम् जनयित्रीभ्यः
पञ्चमीजनयित्र्याः जनयित्रीभ्याम् जनयित्रीभ्यः
षष्ठीजनयित्र्याः जनयित्र्योः जनयित्रीणाम्
सप्तमीजनयित्र्याम् जनयित्र्योः जनयित्रीषु

समास जनयित्रि जनयित्री

अव्यय ॰जनयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria