सुबन्तावली ?जलायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजलायिष्यमाणः जलायिष्यमाणौ जलायिष्यमाणाः
सम्बोधनम्जलायिष्यमाण जलायिष्यमाणौ जलायिष्यमाणाः
द्वितीयाजलायिष्यमाणम् जलायिष्यमाणौ जलायिष्यमाणान्
तृतीयाजलायिष्यमाणेन जलायिष्यमाणाभ्याम् जलायिष्यमाणैः जलायिष्यमाणेभिः
चतुर्थीजलायिष्यमाणाय जलायिष्यमाणाभ्याम् जलायिष्यमाणेभ्यः
पञ्चमीजलायिष्यमाणात् जलायिष्यमाणाभ्याम् जलायिष्यमाणेभ्यः
षष्ठीजलायिष्यमाणस्य जलायिष्यमाणयोः जलायिष्यमाणानाम्
सप्तमीजलायिष्यमाणे जलायिष्यमाणयोः जलायिष्यमाणेषु

समास जलायिष्यमाण

अव्यय ॰जलायिष्यमाणम् ॰जलायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria