Declension table of jagatkāraṇa

Deva

MasculineSingularDualPlural
Nominativejagatkāraṇaḥ jagatkāraṇau jagatkāraṇāḥ
Vocativejagatkāraṇa jagatkāraṇau jagatkāraṇāḥ
Accusativejagatkāraṇam jagatkāraṇau jagatkāraṇān
Instrumentaljagatkāraṇena jagatkāraṇābhyām jagatkāraṇaiḥ jagatkāraṇebhiḥ
Dativejagatkāraṇāya jagatkāraṇābhyām jagatkāraṇebhyaḥ
Ablativejagatkāraṇāt jagatkāraṇābhyām jagatkāraṇebhyaḥ
Genitivejagatkāraṇasya jagatkāraṇayoḥ jagatkāraṇānām
Locativejagatkāraṇe jagatkāraṇayoḥ jagatkāraṇeṣu

Compound jagatkāraṇa -

Adverb -jagatkāraṇam -jagatkāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria