सुबन्तावली जगत्कारण

Roma

पुमान्एकद्विबहु
प्रथमाजगत्कारणः जगत्कारणौ जगत्कारणाः
सम्बोधनम्जगत्कारण जगत्कारणौ जगत्कारणाः
द्वितीयाजगत्कारणम् जगत्कारणौ जगत्कारणान्
तृतीयाजगत्कारणेन जगत्कारणाभ्याम् जगत्कारणैः जगत्कारणेभिः
चतुर्थीजगत्कारणाय जगत्कारणाभ्याम् जगत्कारणेभ्यः
पञ्चमीजगत्कारणात् जगत्कारणाभ्याम् जगत्कारणेभ्यः
षष्ठीजगत्कारणस्य जगत्कारणयोः जगत्कारणानाम्
सप्तमीजगत्कारणे जगत्कारणयोः जगत्कारणेषु

समास जगत्कारण

अव्यय ॰जगत्कारणम् ॰जगत्कारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria