Declension table of ?jabhamāna

Deva

MasculineSingularDualPlural
Nominativejabhamānaḥ jabhamānau jabhamānāḥ
Vocativejabhamāna jabhamānau jabhamānāḥ
Accusativejabhamānam jabhamānau jabhamānān
Instrumentaljabhamānena jabhamānābhyām jabhamānaiḥ jabhamānebhiḥ
Dativejabhamānāya jabhamānābhyām jabhamānebhyaḥ
Ablativejabhamānāt jabhamānābhyām jabhamānebhyaḥ
Genitivejabhamānasya jabhamānayoḥ jabhamānānām
Locativejabhamāne jabhamānayoḥ jabhamāneṣu

Compound jabhamāna -

Adverb -jabhamānam -jabhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria