सुबन्तावली ?जभमान

Roma

पुमान्एकद्विबहु
प्रथमाजभमानः जभमानौ जभमानाः
सम्बोधनम्जभमान जभमानौ जभमानाः
द्वितीयाजभमानम् जभमानौ जभमानान्
तृतीयाजभमानेन जभमानाभ्याम् जभमानैः जभमानेभिः
चतुर्थीजभमानाय जभमानाभ्याम् जभमानेभ्यः
पञ्चमीजभमानात् जभमानाभ्याम् जभमानेभ्यः
षष्ठीजभमानस्य जभमानयोः जभमानानाम्
सप्तमीजभमाने जभमानयोः जभमानेषु

समास जभमान

अव्यय ॰जभमानम् ॰जभमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria