सुबन्तावली ?जात्यरत्नमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाजात्यरत्नमयम् जात्यरत्नमये जात्यरत्नमयानि
सम्बोधनम्जात्यरत्नमय जात्यरत्नमये जात्यरत्नमयानि
द्वितीयाजात्यरत्नमयम् जात्यरत्नमये जात्यरत्नमयानि
तृतीयाजात्यरत्नमयेन जात्यरत्नमयाभ्याम् जात्यरत्नमयैः
चतुर्थीजात्यरत्नमयाय जात्यरत्नमयाभ्याम् जात्यरत्नमयेभ्यः
पञ्चमीजात्यरत्नमयात् जात्यरत्नमयाभ्याम् जात्यरत्नमयेभ्यः
षष्ठीजात्यरत्नमयस्य जात्यरत्नमययोः जात्यरत्नमयानाम्
सप्तमीजात्यरत्नमये जात्यरत्नमययोः जात्यरत्नमयेषु

समास जात्यरत्नमय

अव्यय ॰जात्यरत्नमयम् ॰जात्यरत्नमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria