Declension table of ?jātyaratnamaya

Deva

NeuterSingularDualPlural
Nominativejātyaratnamayam jātyaratnamaye jātyaratnamayāni
Vocativejātyaratnamaya jātyaratnamaye jātyaratnamayāni
Accusativejātyaratnamayam jātyaratnamaye jātyaratnamayāni
Instrumentaljātyaratnamayena jātyaratnamayābhyām jātyaratnamayaiḥ
Dativejātyaratnamayāya jātyaratnamayābhyām jātyaratnamayebhyaḥ
Ablativejātyaratnamayāt jātyaratnamayābhyām jātyaratnamayebhyaḥ
Genitivejātyaratnamayasya jātyaratnamayayoḥ jātyaratnamayānām
Locativejātyaratnamaye jātyaratnamayayoḥ jātyaratnamayeṣu

Compound jātyaratnamaya -

Adverb -jātyaratnamayam -jātyaratnamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria