Declension table of ?jātiparivṛtti

Deva

FeminineSingularDualPlural
Nominativejātiparivṛttiḥ jātiparivṛttī jātiparivṛttayaḥ
Vocativejātiparivṛtte jātiparivṛttī jātiparivṛttayaḥ
Accusativejātiparivṛttim jātiparivṛttī jātiparivṛttīḥ
Instrumentaljātiparivṛttyā jātiparivṛttibhyām jātiparivṛttibhiḥ
Dativejātiparivṛttyai jātiparivṛttaye jātiparivṛttibhyām jātiparivṛttibhyaḥ
Ablativejātiparivṛttyāḥ jātiparivṛtteḥ jātiparivṛttibhyām jātiparivṛttibhyaḥ
Genitivejātiparivṛttyāḥ jātiparivṛtteḥ jātiparivṛttyoḥ jātiparivṛttīnām
Locativejātiparivṛttyām jātiparivṛttau jātiparivṛttyoḥ jātiparivṛttiṣu

Compound jātiparivṛtti -

Adverb -jātiparivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria