सुबन्तावली ?जातिपरिवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाजातिपरिवृत्तिः जातिपरिवृत्ती जातिपरिवृत्तयः
सम्बोधनम्जातिपरिवृत्ते जातिपरिवृत्ती जातिपरिवृत्तयः
द्वितीयाजातिपरिवृत्तिम् जातिपरिवृत्ती जातिपरिवृत्तीः
तृतीयाजातिपरिवृत्त्या जातिपरिवृत्तिभ्याम् जातिपरिवृत्तिभिः
चतुर्थीजातिपरिवृत्त्यै जातिपरिवृत्तये जातिपरिवृत्तिभ्याम् जातिपरिवृत्तिभ्यः
पञ्चमीजातिपरिवृत्त्याः जातिपरिवृत्तेः जातिपरिवृत्तिभ्याम् जातिपरिवृत्तिभ्यः
षष्ठीजातिपरिवृत्त्याः जातिपरिवृत्तेः जातिपरिवृत्त्योः जातिपरिवृत्तीनाम्
सप्तमीजातिपरिवृत्त्याम् जातिपरिवृत्तौ जातिपरिवृत्त्योः जातिपरिवृत्तिषु

समास जातिपरिवृत्ति

अव्यय ॰जातिपरिवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria