सुबन्तावली जातदन्ता

Roma

स्त्रीएकद्विबहु
प्रथमाजातदन्ता जातदन्ते जातदन्ताः
सम्बोधनम्जातदन्ते जातदन्ते जातदन्ताः
द्वितीयाजातदन्ताम् जातदन्ते जातदन्ताः
तृतीयाजातदन्तया जातदन्ताभ्याम् जातदन्ताभिः
चतुर्थीजातदन्तायै जातदन्ताभ्याम् जातदन्ताभ्यः
पञ्चमीजातदन्तायाः जातदन्ताभ्याम् जातदन्ताभ्यः
षष्ठीजातदन्तायाः जातदन्तयोः जातदन्तानाम्
सप्तमीजातदन्तायाम् जातदन्तयोः जातदन्तासु

अव्यय ॰जातदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria