Declension table of ?jātadantā

Deva

FeminineSingularDualPlural
Nominativejātadantā jātadante jātadantāḥ
Vocativejātadante jātadante jātadantāḥ
Accusativejātadantām jātadante jātadantāḥ
Instrumentaljātadantayā jātadantābhyām jātadantābhiḥ
Dativejātadantāyai jātadantābhyām jātadantābhyaḥ
Ablativejātadantāyāḥ jātadantābhyām jātadantābhyaḥ
Genitivejātadantāyāḥ jātadantayoḥ jātadantānām
Locativejātadantāyām jātadantayoḥ jātadantāsu

Adverb -jātadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria