Declension table of ?jāgarayiṣyat

Deva

NeuterSingularDualPlural
Nominativejāgarayiṣyat jāgarayiṣyantī jāgarayiṣyatī jāgarayiṣyanti
Vocativejāgarayiṣyat jāgarayiṣyantī jāgarayiṣyatī jāgarayiṣyanti
Accusativejāgarayiṣyat jāgarayiṣyantī jāgarayiṣyatī jāgarayiṣyanti
Instrumentaljāgarayiṣyatā jāgarayiṣyadbhyām jāgarayiṣyadbhiḥ
Dativejāgarayiṣyate jāgarayiṣyadbhyām jāgarayiṣyadbhyaḥ
Ablativejāgarayiṣyataḥ jāgarayiṣyadbhyām jāgarayiṣyadbhyaḥ
Genitivejāgarayiṣyataḥ jāgarayiṣyatoḥ jāgarayiṣyatām
Locativejāgarayiṣyati jāgarayiṣyatoḥ jāgarayiṣyatsu

Adverb -jāgarayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria