Declension table of ?jaṭamāna

Deva

NeuterSingularDualPlural
Nominativejaṭamānam jaṭamāne jaṭamānāni
Vocativejaṭamāna jaṭamāne jaṭamānāni
Accusativejaṭamānam jaṭamāne jaṭamānāni
Instrumentaljaṭamānena jaṭamānābhyām jaṭamānaiḥ
Dativejaṭamānāya jaṭamānābhyām jaṭamānebhyaḥ
Ablativejaṭamānāt jaṭamānābhyām jaṭamānebhyaḥ
Genitivejaṭamānasya jaṭamānayoḥ jaṭamānānām
Locativejaṭamāne jaṭamānayoḥ jaṭamāneṣu

Compound jaṭamāna -

Adverb -jaṭamānam -jaṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria