सुबन्तावली ?जटमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाजटमानम् जटमाने जटमानानि
सम्बोधनम्जटमान जटमाने जटमानानि
द्वितीयाजटमानम् जटमाने जटमानानि
तृतीयाजटमानेन जटमानाभ्याम् जटमानैः
चतुर्थीजटमानाय जटमानाभ्याम् जटमानेभ्यः
पञ्चमीजटमानात् जटमानाभ्याम् जटमानेभ्यः
षष्ठीजटमानस्य जटमानयोः जटमानानाम्
सप्तमीजटमाने जटमानयोः जटमानेषु

समास जटमान

अव्यय ॰जटमानम् ॰जटमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria